दशमकक्ष्यायाः संस्कृतव्याकरणस्य क्षिप्रावगमनवर्गः - गणः - २
The primary objective of this crash course is to assist students preparing for the 10th standard CBSE board exam in getting ready for the grammar section, which accounts for 50 marks in the question paper. This section encompasses अपठित-गद्यांशः, रचनात्मक-कार्यम् and अनुप्रयुक्तं व्याकरणम्
Live Introductory session is on 27th January 2025.
Live Doubt clarification session is on 7th February 2025.
What will you gain from this course? (Key Benefits / Learning Outcomes)
What are the materials/support you get?
Note: Make a list of doubts that you may have and send an email to [email protected]
What are the prerequisites to get the best out of this course?
· अपठितावबोधनम् 10 अङ्काः
· एकः गद्यांशः, 80-100 शब्दपरिमितः
· अति-लघूत्तरात्मकौ 1×2=2
· पूर्णवाक्यात्मक 2x2=4
· शीर्षकम् (लघूत्तरात्मकः) 1x1=1
· भाषिककार्यम् (बहुविकल्पात्मकाः) 1x3=3
· रचनात्मककार्यम् - 15 अङ्काः
· औपचारिकम् अथवा अनौपचारिकं पत्रम्, निबन्धात्मकः (मञ्जूषायाः सहायतया पूर्णं पत्रं लेखनीयम्) 1/2x10=5
· चित्रवर्णनम् अथवा अनुच्छेदलेखनम्, निबन्धात्मकः 1x5=5
· हिन्दी / आङ्ग्लभाषातः संस्कृतेन अनुवादः, पूर्णवाक्यात्मकः 1x5=5
· अनुप्रयुक्तव्याकरणम् 25 अङ्काः
· सन्धिः लघूत्तरात्मकाः 1×4=4
· समासः बहुविकल्पात्मकाः 1×4=4
· प्रत्ययाः बहुविकल्पात्मकाः 1×4=4
· वाच्यप्रकरणम् बहुविकल्पात्मकाः 1x3=3
· समयः लघूत्तरात्मकाः 1×4=4
· अव्ययपदानि बहुविकल्पात्मकाः 1x3=3
· संशोधनकार्यम् बहुविकल्पात्मकाः 1x3=3